Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 1: Contents of the Rāmāyaṇa Summarized
Text 1.1.45

tataḥ śūrpaṇakhā-vākyād udyuktān sarva-rākṣasān
kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam
nijaghāna raṇe rāmas teṣāṁ caiva padānugān

tataḥ = after disfiguring Śūrpaṇakhā; śūrpaṇakhā-vākyāt = upon [hearing] Śūrpaṇakhā’s words; udyuktān = who had prepared themselves for war; sarva-rākṣasān = all the chief rākṣasas; kharam = Khara; triśirasam ca eva = Triśirā; dūṣaṇam ca eva = and Dūṣaṇa; rākṣasam = the rākṣasas; nijaghāna = destroyed; raṇe = in war; rāmaḥ = Rāma; teṣām = there; ca eva = as well as; pada ānugān = followers.

After disfiguring Śūrpaṇakhā, Rāma destroyed in battle with all the chief rākṣasas, the rākṣasas Khara, Triśirā and Dūṣaṇa as well as their followers who had prepared themselves for war upon [hearing] Śūrpaṇakhā’s words.