Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 13: Daśaratha Goes to the Sacrificial Arena
Text 1.13.20

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैव सहस्रशः।
समानयस्व सत्कृत्य सर्वदेशेषु मानवान्॥

brāhmaṇān kṣatriyān vaiśyāñ śūdrāṁś caiva sahasraśaḥ
samānayasva
satkṛtya sarva-deśeṣu mānavān

brāhmaṇān = brāhmaṇas; kṣatriyān = kṣatriyas; vaiśyān = vaiśyas; śūdrān = śūdras; ca eva = and; sahasraśaḥ = by the thousands; samānayasva = invite; satkṛtya = respectfully; sarva-deśeṣu = in all lands; mānavān = all men.

Respectfully invite all men—brāhmaṇas, kṣatriyas, vaiśyas and śūdras—by the thousands in all lands.