Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 14: The Aśvamedha Sacrifice
Text 1.14.60

तथेति च स राजानमुवाच द्विजसत्तमः।
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः॥

tatheti ca sa rājānam uvāca dvija-sattamaḥ
bhaviṣyanti
sutā rājaṁś catvāras te kulodvahāḥ

tathā iti ca = alright; saḥ = the; rājānam = the king; uvāca = then told; dvija-sattamaḥ = best of the twice-born; bhaviṣyanti = there will be; sutāḥ = sons; rājan = O king; catvāraḥ = four; te kula-udvahāḥ = to continue your dynasty.

The best of the twice-born then told the king, “Alright. There will be four sons, O king, to continue your dynasty.”

He indicated, “Yes, I will perform such a sacrifice.”