Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.2

उपायः को वधे तस्य राक्षसाधिपतेः सुराः।
यमहं तं समास्थाय निहन्यामृषिकण्टकम्॥

upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
yam
ahaṁ taṁ samāsthāya nihanyām ṛṣi-kaṇṭakam

upāyaḥ = is the means; kaḥ = what; vadhe = to kill; tasya = that; rākṣasa-adhipateḥ = emperor of the rākṣasas; surāḥ = O demigods; yam = which; aham = I; tam = that; samāsthāya = by accepting; nihanyām = will be able to kill; ṛṣi-kaṇṭakam = tormentor of the sages.

O demigods, what is the means to kill that emperor of the rākṣasas by accepting which I will be able to kill that tormentor of the sages?