Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 16: Daśaratha Benedicted
Text 1.16.5

सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्॥

santuṣṭaḥ pradadau tasmai rākṣasāya varaṁ prabhuḥ
nānā-vidhebhyo
bhūtebhyo bhayaṁ nānyatra mānuṣāt

santuṣṭaḥ = satisfied; pradadau = granted; tasmai = that; rākṣasāya = rākṣasa; varam = a boon that he; prabhuḥ = Lord Brahmā; nānā-vidhebhyaḥ = of any kind; bhūtebhyaḥ = creatures; bhayam = need fear; na = not; anyatra = except; mānuṣāt = humans.

Satisfied, Lord Brahmā granted that rākṣasa a boon that he need not fear creatures of any kind except humans.