Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.24

ब्राह्मणान्भोजयामास पौरजानपदानपि।
अददद्ब्राह्मणानां च रत्नौघममितं बहु॥

brāhmaṇān bhojayām āsa paurajāna-padān api
adadad
brāhmaṇānāṁ ca ratnaugham amitaṁ bahu

brāhmaṇān = brāhmaṇas; bhojayām āsa = the king had Vasiṣṭha feed; paura-jāna-padān api = from the city and all over the country; adadat = he gave; brāhmaṇānām ca = to the brāhmaṇas; ratna-ogham = jewels; amitam = innumerable; bahu = of several kinds.

The king had Vasiṣṭha feed brāhmaṇas from the city and all over the country. He gave innumerable jewels of several kinds to the brāhmaṇas.