Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.46

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्॥

sa rājñaḥ pratigṛhyārghyaṁ śāstra-dṛṣṭena karmaṇā
kuśalaṁ
cāvyayaṁ caiva paryapṛcchan narādhipam

saḥ = Viśvāmitra; rājñaḥ = the king’s; pratigṛhya = accepting; arghyam = arghya; śāstra-dṛṣṭena = in accordance with scripturally; karmaṇā = prescribed duties; kuśalam ca = welfare; avyayam ca eva = about his eternal; paryapṛcchat = asked; nara-adhipam = the king.

Accepting the king’s arghya in accordance with scriptural prescriptions, he asked the king about his eternal welfare.

He asked the king if he had more financial resources than before and if it was inexhaustible.1

1 For the king’s purposes.