Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 18: The Advent of Rāma, Lakṣmaṇa, Bharata and Śatrughna
Text 1.18.58

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति।
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये॥

brūhi yat prārthitaṁ tubhyaṁ kāryam āgamanaṁ prati
icchāmy
anugṛhīto ’haṁ tvad-artha-parivṛddhaye

brūhi = please tell; yat = what; prārthitam = the purpose; tubhyam = for you; kāryam = I can do; āgamanam = of your visit; prati = regarding; icchāmi = desire; anugṛhītaḥ = favored by you; aham = I; tvad-artha-parivṛddhaye = to increase your prosperity.

Please tell what I can do for you regarding the purpose of your visit. Favored by you, I desire to increase your prosperity.