Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 2: Lord Brahmā Instructs Vālmīki
Text 1.2.25

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः।
प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्॥

pūjayām āsa taṁ devaṁ pādyārghyāsana-vandanaiḥ
praṇamya vidhivac cainaṁ pṛṣṭvānāmayam avyayam

pūjayām āsa = Śrī Vālmīki worshipped; tam = him; devam = Lord Brahmā pādya-arghya-āsana-vandanaiḥ = by [offering him] water for washing his feet, arghya, a sitting place and prayers; praṇamya = having offered obeisances; vidhivat ca = as per scriptural injunctions; enam pṛṣṭvā = and having inquired; anāmayam = welfare; avyayam = [his] constant.

Having offered Lord Brahmā obeisances as per scriptural injunctions and having inquired about his constant welfare, Śrī Vālmīki worshipped him by offering him water for washing his feet, arghya, a sitting place and prayers.

The sage Vālmīki offered Lord Brahmā obeisances with the eight parts of his body as described by authorities [16].

[16] mano-buddhy-abhimānena saha nyasya dharā-tale / kūrmavac caturaḥ pādāñ śiras tatraiva pañcamaṁ; pradakṣiṇa-sametena hy evaṁ-rūpeṇa sarvadā / aṣṭāṅgena namaskṛtya hy upaviśyāgrataḥ prabhoḥ.