Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 2: Lord Brahmā Instructs Vālmīki
Text 1.2.7

एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः॥

evam ukto bharadvājo vālmīkena mahātmanā
prāyacchata munes tasya valkalaṁ niyato guroḥ

evam = thus uktaḥ =[upon] being instructed; bharadvājaḥ = Bharadvāja; vālmīkena = Vālmīki; mahā atmanā = the great-minded; prāyacchata = gave; muneḥ = the sage; tasya = his; valkalam = bark; niyataḥ = obedient; guroḥ = to his spiritual master.

Upon being instructed thus by the great-minded Vālmīki, Bharadvāja, obedient to his spiritual master, gave the sage his bark.