Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 20: Daśaratha Refuses to Give Rāma
Text 1.20.10

यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत।
चतुरङ्गसमायुक्तं मया च सहितं नय॥

yadi rāghavaṁ brahman netum icchasi suvrata
caturaṅga-samāyuktaṁ
mayā ca sahitaṁ naya

yadi = if; rāghavam = Rāghava; brahman = O brāhmaṇa; netum = to take; icchasi = you desire; suvrata = of pious vow; caturaṅga-samāyuktam = with the fourfold divisions of my army; mayā = me; ca = and; sahitam = with; naya = take Him.

O brāhmaṇa of pious vow, if you desire to take Rāghava, take Him with the fourfold divisions of my army and me.