Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 24: The History of Sarayū
Text 1.24.26

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः॥

mārīco rākṣasaḥ putro yasyāḥ śakra-parākramaḥ

mārīcaḥ = Mārīca; rākṣasaḥ = the rākṣasa; putraḥ = son; yasyāḥ = her; śakra-parākramaḥ = who had the prowess of Indra.

Her son was the rākṣasa Mārīca who had the prowess of Indra.