Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 24: The History of Sarayū
Text 1.24.32

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम्।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥

etat te sarvam ākhyātaṁ yathaitad dāruṇaṁ vanam
yakṣyā
cotsāditaṁ sarvam adyāpi na nivartate

etat te sarvam ākhyātam = I have related everything to you; yatha etat dāruṇam vanam = about how this terrible forest; yakṣyā ca = by the yakṣiṇī; utsāditam = how it has been depopulated; sarvam = in its entirety; adya api = and how still; na nivartate =she has l not desisted from that.

I have related everything to you about this terrible forest, how it has been depopulated in its entirety by the yakṣiṇī and how she has still not desisted from that.