Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.12

आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः॥

āpatantīṁ tu tāṁ dṛṣṭvā agastyo bhagavān ṛṣiḥ
rākṣasatvaṁ
bhajasveti mārīcaṁ vyājahāra saḥ

āpatantīm tu tām = her approaching him; dṛṣṭvā = seeing; agastyaḥ = Agastya; bhagavān = greatly powerful; ṛṣiḥ = sage; rākṣasatvam = a rākṣasa; bhajasva iti = may you become; mārīcam = at Mārīca; vyājahāra = uttered a curse; saḥ = the.

Seeing her approaching him, the greatly powerful sage Agastya uttered a curse at Mārīca, “May you become a rākṣasa.”