Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 25: The History of Tāṭakā
Text 1.25.20

राज्यभारनियुक्तानामेष धर्मः सनातनः।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते॥

rājya-bhāra-niyuktānām eṣa dharmaḥ sanātanaḥ
adharmyāṁ
jahi kākutstha dharmo hy asyāṁ na vidyate

rājya-bhāra-niyuktānām = of those entrusted with the responsibility of maintaining a kingdom; eṣaḥ = this is; dharmaḥ = the dharma; sanātanaḥ = eternal; adharmyām = this sinful woman; jahi = destroy; kākutstha = O Kākutstha (descendant of Kākutstha); dharmaḥ hi = piety; asyām = in her; na vidyate = there is no.

This is the eternal dharma of those entrusted with the responsibility of maintaining a kingdom. O Kākutstha, destroy this sinful woman. There is no piety in her.