Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 26: The Killing of the Demoness Tāṭakā
Text 1.26.21

कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः।
अन्तर्धानं गता यक्षी मोहयन्तीव मायया।
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह॥

kāma-rūpa-dharā sadyaḥ kṛtvā rūpāṇy anekaśaḥ
antardhānaṁ
gatā yakṣiṇī mohayantīva māyayā
aśma-varṣaṁ
vimuñcantī bhairavaṁ vicacāra ha

kāma-rūpa-dharā = with the potency of assuming any form; sadyaḥ = immediately; kṛtvā = she assumed then; rūpāṇi anekaśaḥ = several forms; antardhānam gatā = and disappeared; yakṣiṇī = that yakṣiṇī; mohayantī iva = appearing to bewilder Them; māyayā = by her mystic potency; aśma-varṣam = shower of stones; vimuñcantī = released and; bhairavam = a terrible; vicacāra ha = wandered about.

With the potency of assuming any form, she immediately assumed several forms and disappeared by her mystic potency. Then, that yakṣiṇī released a terrible shower of stones and wandered about, appearing to bewilder Them.