Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 27: Viśvāmitra Teaches Rāma to Summon Divine Weapons
Text 1.27.10

आग्नेयमस्त्रं दयितं शिखरं नाम नामतः।
वायव्यं प्रथमं नाम ददामि च तवानघ॥

āgneyam astraṁ dayitaṁ śikharaṁ nāma nāmataḥ
vāyavyaṁ
prathamaṁ nāma dadāmi ca tavānagha

āgneyam = to Agni; astram = the weapon; dayitam = dear; śikharam = Śikhara; nāma = named; nāmataḥ = famous; vāyavyam = Vāyu’s weapon; prathamam nāma = named Prathama; dadāmi ca = I will also give; tava = You; anagha = O sinless one.

O sinless one, I will also give You the famous weapon named Śikhara dear to Agni and Vāyu’s weapon named Prathama.