Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 27: Viśvāmitra Teaches Rāma to Summon Divine Weapons
Text 1.27.4-5

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव॥

धर्मचक्रं ततो वीर कालचक्रं तथैव च।
विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च॥

tāni divyāni bhadraṁ te dadāmy astrāṇi sarvaśaḥ
daṇḍa-cakraṁ
mahad divyaṁ tava dāsyāmi rāghava

dharma-cakraṁ tato vīra kāla-cakraṁ tathaiva ca
viṣṇu-cakraṁ
tathātyugram aindram astraṁ tathaiva ca

tāni divyāni = divine; bhadram te = auspiciousness unto You; dadāmi = I will give You; astrāṇi = weapons; sarvaśaḥ = all [kinds of]; daṇḍa-cakram = Daṇḍa-cakra; mahat = the great; divyam = celestial; tava = You; dāsyāmi = I will give; rāghava = O Rāghava; dharma-cakram tataḥ = Dharma-cakra; vīra = O hero; kāla-cakram tathā eva ca = Kāla-cakra; viṣṇu-cakram tathā = Viṣṇu-cakra; atyugram = the terrible; aindram astram tathā eva ca = and the Aindra weapon.

Auspiciousness unto You! I will give You all [kinds of] divine weapons. O Rāghava, O hero, I will give You the great celestial Daṇḍa-cakra, Dharma-cakra, Kāla-cakra, the terrible Viṣṇu-cakra and the Aindra weapon.

Daṇḍa-cakra, Dharma-cakra, Kāla-cakra and Viṣṇu-cakra are different types of discs.