Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 30: Rāma and Lakṣmaṇa Protect Viśvāmitra’s Sacrifice
Text 1.30.11

आवार्य गगनं मेघो यथा प्रावर्षि निर्गतः।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्॥

āvārya gaganaṁ megho yathā prāvarṣi nirgataḥ
tathā
māyāṁ vikurvāṇau rākṣasāv abhyadhāvatām

āvārya = covered; gaganam = the sky; meghaḥ = a cloud; yathā = just as; prāvarṣi = during the rainy season; nirgataḥ = appears; tathā māyām vikurvāṇau = exhibited various illusions and; rākṣasau = the two rākṣasas; abhyadhāvatām = attacked [the brāhmaṇas].

Just as a cloud appears during the rainy season, the two rākṣasas covered the sky, exhibited various illusions and attacked [the brāhmaṇas].