Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 30: Rāma and Lakṣmaṇa Protect Viśvāmitra’s Sacrifice
Text 1.30.24

शेषान्वायव्यमादाय निजघान महायशाः।
राघवः परमोदारो मुनीनां मुदमावहन्॥

śeṣān vāyavyam ādāya nijaghāna mahā-yaśāḥ
rāghavaḥ
paramodāro munīnāṁ mudam āvahan

śeṣān = the remaining rākṣasas; vāyavyam = His Vāyavya weapon; ādāya = then took up; nijaghāna = and violently attacked; mahā-yaśāḥ = the very famous; rāghavaḥ = Rāghava; parama-udāraḥ = and supremely great; munīnām mudam āvahan = bringing about delight to the sages.

The very famous and supremely great Rāghava, then took up His Vāyavya weapon and violently attacked the remaining rākṣasas, bringing about delight to the sages.