Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 31: Viśvāmitra, Rāma and Lakṣmaṇa Depart for Mithilā
Text 1.31.11

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्॥

tad dhanur nara-śārdūla maithilasya mahātmanaḥ
tatra
drakṣyasi kākutstha yajñaṁ cādbhuta-darśanam

tat dhanuḥ = that bow; nara-śārdūla = O tiger among men; maithilasya = king of Mithilā; mahā-ātmanaḥ = by the greatly intelligent; tatra = there; drakṣyasi = You will see; kākutstha = O descendant of Kakutstha; yajñam ca = the sacrifice conducted; adbhuta-darśanam = that is wonderful to observe.

O descendant of Kakutstha, O tiger among men, there You will see the sacrifice conducted by the greatly intelligent king of Mithilā that is wonderful to observe and that bow.