Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 31: Viśvāmitra, Rāma and Lakṣmaṇa Depart for Mithilā
Text 1.31.18

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः।
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्॥

mṛga-pakṣi-gaṇāś caiva siddhāśrama-nivāsinaḥ
anujagmur
mahātmānaṁ viśvāmitraṁ mahā-munim

mṛga-pakṣi-gaṇāḥ ca eva = deer and birds; siddhāśrama-nivāsinaḥ = residing at Siddhāśrama; anujagmuḥ = [out of devotion to Viśvāmitra] followed; mahā-ātmānam = the great soul; viśvāmitram = Viśvāmitra; mahā-munim = and great sage.

[Out of devotion to Viśvāmitra], deer and birds residing at Siddhāśrama followed the great soul and great sage Viśvāmitra.