Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 32: The History of Kuśanābha and His Daughters
Text 1.32.5-6

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्॥

आधूर्तरजस्राम धर्मारण्यं महीपतिः।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्॥

kuśāmbas tu mahā-tejāḥ kauśāmbīm akarot purīm
kuśanābhas
tu dharmātmā puraṁ cakre mahodayam

ādhūrtarajas rāma dharmāraṇyaṁ mahī-patiḥ
cakre
pura-varaṁ rājā vasuś cakre girivrajam

kuśāmbaḥ tu = Kuśāmba; mahā-tejāḥ = of great prowess; kauśāmbīm = Kauśāmbī; akarot = constructed; purīm = the city; kuśanābhaḥ tu = Kuśanābha; dharma-ātmā = of religious intelligence; puram = the city; cakre = constructed; mahodayam = Mahodaya; ādhūrtarajaḥ = Ādhūrtarajā; rāma = O Rāma; dharmāraṇyam = Dharmāraṇya; mahī-patiḥ = king; cakre = constructed; pura-varam = the excellent city; rājā = king; vasuḥ = Vasu; cakre = constructed; girivrajam = Girivraja.

O Rāma, Kuśāmba of great prowess constructed the city Kauśāmbī. Kuśanābha of religious intelligence constructed the city Mahodaya. King Ādhūrtarajā constructed the excellent city Dharmāraṇya. King Vasu constructed Girivraja.