Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 34: Satyavatī, Viśvāmitra’s Elder Sister
Text 1.34.5

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः॥

kasyacit tv atha kālasya kuśanābhasya dhīmataḥ
jajñe
parama-dharmiṣṭho gādhir ity eva nāmataḥ

kasyacit tu atha kālasya = then, after some time; kuśanābhasya dhīmataḥ = to the intelligent Kuśanābha; jajñe = was born; parama-dharmiṣṭhaḥ = extremely dhārmika; gādhiḥ iti eva nāmataḥ = named Gādhi.

Then after some time, an extremely dhārmika son named Gādhi was born to the intelligent Kuśanābha. The son was named according to the instructions of Kuśanābha’s father.

Gādhi was born to Kuśanābha’s wife, Gṛtacī.