Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 35: The History of Gaṅga
Text 1.35.17

तस्यां गङ्गेयम् अभवज्ज्येष्ठा हिमवतः सुता।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव॥

tasyāṁ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
umā
nāma dvitīyābhūn nāmnā tasyaiva rāghava

tasyām = from her; gaṅgā = Gaṅgā; iyam = as this; abhavat = was born; jyeṣṭhā = elder; himavataḥ = Himavān’s; sutā = daughter; umā = Umā; nāma = was famous; dvitīyjā = second daughter; abhūt = was; nāmnā = by the name; tasya eva = his; rāghava = O Rāghava.

Himavān’s elder daughter was born from her as Gaṅgā. O Rāghava, his second daughter was named Umā.