Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 37: The History of Skanda
Text 1.37.15

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन॥

samantatas tadā devīm abhyaṣiñcata pāvakaḥ
sarva-srotāṁsi
pūrṇāni gaṅgāyā raghu-nandana

samantataḥ tadā = all over; devīm = goddess Gaṅgā; abhyaṣiñcata = sprinkled Lord Śiva’s power; pāvakaḥ = Agni; sarva-srotāṁsi = all of streams; pūrṇāni = were filled with it; gaṅgāyāḥ = Gaṅgā’s; raghu-nandana = O beloved child of the Raghus.

Agni sprinkled Lord Śiva’s power all over goddess Gaṅgā. O beloved child of the Raghus, all of Gaṅgā’s streams were filled with it.