Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 37: The History of Skanda
Text 1.37.24

जातरूपमिति ख्यातं तदाप्रभृति राघव।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्॥

jāta-rūpam iti khyātaṁ tadā-prabhṛti rāghava
suvarṇaṁ
puruṣa-vyāghra hutāśana-sama-prabham
tṛṇa-vṛkṣa-latā-gulmaṁ
sarvaṁ bhavati kāñcanam

jāta-rūpam iti khyātam = became known as jāta-rupa; tadā-prabhṛti = from that time; rāghava = O Rāghava; suvarṇam = gold; puruṣa-vyāghra = O tiger among men; huta-aśana-sama-prabham = since it is equal to fire illumination; tṛṇa-vṛkṣa-latā-gulmam = all of the grass creepers and bushes; sarvam = [because of the child,] all of; bhavati = became; kāñcanam = gold.

O Rāghava, O tiger among men, from that time gold became known as jāta-rūpa since it is equal to fire in illumination. Because of that child, all of the grass, creepers and bushes became golden.