Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 37: The History of Skanda
Text 1.37.3-4

यो नः सेनापतिर्देव दत्तो भगवता पुरा।
स न जातोऽद्य भगवन्नस्मद्वैरिनिबर्हणः॥

तत्पिता भगवाञ्शर्वो हिमवच्छिखरेऽद्य वै।
तपः परममास्थाय तप्यते स्म सहोमया॥

yo naḥ senā-patir deva datto bhagavatā purā
sa
na jāto ‘dya bhagavann asmad-vairi-nibarhaṇaḥ

tat-pitā bhagavāñ śarvo himavac-chikhare ‘dya vai
tapaḥ
paramam āsthāya tapyate sma sahomayā

yaḥ = whom; naḥ = us; senā-patiḥ = commander-in-chief; deva = O Lord; dattaḥ = had given; bhagavatā = your Lordship; purā = in the past; saḥ = that; na = not; jātaḥ = has taken birth; adya = until now; bhagavan = O powerful one; asmad-vairi-nibarhaṇaḥ = to destroy our enemies; tat-pitā = his father; bhagavān = Lord; śarvaḥ = himavat-śikhare = on top of Himālayas; adya vai = even today; tapaḥ = penances; paramam = severe; āsthāya tapyate sma = is executing; saha = with; umayā = Umā.

O Lord, that commander-in-chief whom Your Lordship had given us to destroy our enemies has not taken birth till now. His father Lord Śiva is executing severe penances with Umā on top of the Himālayas even today.