Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 38: The History of Sagara
Text 1.38.16

अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥

atha kāle gate tasmiñ jyeṣṭhā putraṁ vyajāyata
asamañja
iti khyātaṁ keśinī sagarātmajam

atha = then; kāle gate tasmin = as time passed; jyeṣṭhā = the elder wife; putram = a son; vyajāyata = gave birth to; asamañjaḥ iti = named Asamañja; khyātam = who became famous; keśinī = Keśinī; sagara-atmajam = as a son of Sagara.

Then, as time passed, the elder wife Keśinī gave birth to a son named Asamañja who became famous as the son of Sagara.