Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 38: The History of Sagara
Text 1.38.18

घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्।
कालेन महता सर्वे यौवनं प्रतिपेदिरे॥

ghṛta-pūrṇeṣu kumbheṣu dhātryas tān samavardhayan
kālena
mahatā sarve yauvanaṁ pratipedire

ghṛta-pūrṇeṣu kumbheṣu = in pots of ghee; dhātryaḥ = the nurses; tān = them; samavardhayan = grew up; kālena mahatā = after a long period of time; sarve = all of them; yauvanam = youth; pratipedire = attained.

The nurses grew them up in pots of ghee. Ater a long period of time, they attained youth.

These nurses were step-mothers.