Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 38: The History of Sagara
Text 1.38.22

तस्य पुत्रोंशुमान्नाम असमञ्जस्य वीर्यवान्।
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः॥

tasya putro ’ṁśumān nāma asamañjasya vīryavān
sammataḥ
sarva-lokasya sarvasyāpi priyaṁvadaḥ

tasya = that; putraḥ = son; aṁśumān = Aṁśumān; nāma = named; asamañjasya = Asamañja had; vīryavān = a heroic; sammataḥ = he was accepted; sarva-lokasya = by all; sarvasya api priyaṁvadaḥ = he also spoke pleasingly to everyone.

Asamañja had a heroic son named Aṁśumān. He was accepted by all. He also spoke pleasingly with everyone.