Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 41: Aṁśumān Searches for His Uncles and the Horse
Text 1.41.19

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ।
तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम्॥

gaṅgā himavato jyeṣṭhā duhitā puruṣa-rṣabha
tasyāṁ
kuru mahā-bāho pitṝṇāṁ tu jala-kriyām

gaṅgā = Gaṅgā; himavataḥ = is Himavān’s; jyeṣṭhā = eldest; duhitā = daughter; puruṣa-rṣabha = O best of men; tasyām = in Gaṅgā; kuru = perform; mahā-bāho = O great armed one; pitṝṇām tu = for your younger fathers; jala-kriyām = the final rites.

O best of men, Gaṅgā is Himavān’s eldest daughter. O great-armed one, perform the final rites for your younger fathers in Gaṅgā.