Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 42: Bhagīratha’s Austerities for Gaṅgā’s Descent
Text 1.42.2

स राजा सुमहानासीदंशुमान्रघुनन्दन।
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः॥

sa rājā sumahān āsīd aṁśumān raghu-nandana
tasya
putro mahān āsīd dilīpa iti viśrutaḥ

saḥ rājā sumahān āsīt aṁśumān = Aṁśumān was a very great king; raghu-nandana = O beloved child of Raghus; tasya putraḥ mahān āsīt = he had a great son; dilīpa iti viśrutaḥ = famous by the name Dilīpa.

O beloved child of the Raghus, Aṁśumān was a very great king. He had a great son famous by the name Dilīpa.