Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 50: King Janaka Meets Viśvāmitra
Text 1.50.14

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव।
यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह॥

dhanyo ’smy anugṛhīto ’smi yasya me muni-puṅgava
yajñopasadanaṁ
brahman prāpto ’si munibhiḥ saha

dhanyaḥ asmi = I am fortunate; anugṛhītaḥ asmi = I am blessed; yasya me = my; muni-puṅgava = O best of sages; yajñaḥ upasadanam = sacrificial arena; brahman = O brāhmaṇa; prāptaḥ asi = for you have reached; munibhiḥ saha = with sages.

O best of sages, I am fortunate. O brāhmaṇa, I am blessed, for you have reached my sacrificial arena with sages.