Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 50: King Janaka Meets Viśvāmitra
Text 1.50.8

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः।
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्॥

pratigṛhya tu tāṁ pūjāṁ janakasya mahātmanaḥ
papraccha
kuśalaṁ rājño yajñasya ca nirāmayam

pratigṛhya tu tām pūjām = having accepted the worship; janakasya mahā-ātmanaḥ = of the great soul Janaka; papraccha = Viśvāmitra inquired; kuśalam rājñaḥ = about the king’s welfare; yajñasya ca nirāmayam = and the undisturbed performance of his sacrifice.

Having accepted the worship of the great soul Janaka, Viśvāmitra inquired about the king’s welfare and the undisturbed performance of his sacrifice.