Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 51: King Viśvāmitra Arrives at Vasiṣṭha’s Āśrama
Text 1.51.12

तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।
शतानन्दो महातेजा रामं वचनमब्रवीत्॥

tac chrutvā vacanaṁ tasya viśvāmitrasya dhīmataḥ
śatānando
mahā-tejā rāmaṁ vacanam abravīt

tat śrutvā vacanam tasya = hearing the words of the; viśvāmitrasya = Viśvāmitra; dhīmataḥ = intelligent; śatānandaḥ = Śatānanda; mahā-tejāḥ = of great prowess; rāmam = to Rāma; vacanam = the following words; abravīt = spoke.

Hearing the words of the intelligent Viśvāmitra, Śatānanda of great prowess spoke the following words to Rāma.