Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 51: King Viśvāmitra Arrives at Vasiṣṭha’s Āśrama
Text 1.51.21

कदाचित्तु महातेजा योजयित्वा वरूथिनीम्।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥

kadācit tu mahā-tejā yojayitvā varūthinīm
akṣauhiṇī-parivṛtaḥ
paricakrāma medinīm

kadācit tu = once; mahā-tejāḥ = Viśvāmitra of great prowess; yojayitvā varūthinīm = marshalled his army; akṣauhiṇī-parivṛtaḥ = with an akṣauhiṇī; paricakrāma medinīm = and traveled around the earth.

Once Viśvāmitra of great prowess marshalled his army, and traveled around the earth with an akṣauhiṇī.

Viśvāmitra traveled all over the earth with his army consisting of elephants, chariots, cavalry and infantry.