Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 52: Śabalā, Vasiṣṭha’s Wish-fulfilling Cow
Text 1.52.1

स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्॥

sa dṛṣṭvā parama-prīto viśvāmitro mahā-balaḥ
praṇato
vinayād vīro vasiṣṭhaṁ japatāṁ varam

saḥ = the; dṛṣṭvā = saw and; parama-prītaḥ = being exceedingly delighted; viśvāmitraḥ = Viśvāmitra; mahā-balaḥ = greatly powerful; praṇataḥ = bowed to him; vinayāt = in humility; vīraḥ = hero; vasiṣṭham = Vasiṣṭha; japatām varam = the foremost of mantra reciters.

The greatly powerful hero Viśvāmitra saw the foremost of mantra reciters Vasiṣṭha and, being exceedingly delighted, bowed to him in humility.

The author describes how Viśvāmitra was honored in this chapter.