Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 53: Śabalā Feeds King Viśvāmitra and his Entourage
Text 1.53.11

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः।
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्॥

evam uktas tu bhagavān vasiṣṭho muni-sattamaḥ
viśvāmitreṇa
dharmātmā pratyuvāca mahī-patim

evam uktaḥ tu = when he was thus addressed; bhagavān = the powerful; vasiṣṭhaḥ = Vaisiṣṭha; muni-sattamaḥ = was the best of sages; viśvāmitreṇa = by Viśvāmitra; dharma-ātmā = his mind was devoted to dharma; pratyuvāca = he replied as follows; mahī-patim = to the king.

The powerful Vaisiṣṭha was the best of sages; his mind was devoted to dharma. When he was thus addressed by Viśvāmitra, he replied to the king as follows.