Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 54: Śabalā Attacks King Viśvāmitra’s Army
Text 1.54.3

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना।
याहं राजभटैर्दीना ह्रियेयं भृशदुःखिता॥

parityaktā vasiṣṭhena kim ahaṁ sumahātmanā
yāhaṁ
rāja-bhaṭair dīnā hriyeyaṁ bhṛśa-duḥkhitā

parityaktā = forsaken; vasiṣṭhena = Vasiṣṭha; kim aham = have I been; su-mahā-ātmanā = by the very great soul; yā āham = me; rāja-bhaṭaiḥ = that the royal soldiers; dīnā = and wretched soul; hriyeyam = can take away; bhṛśa-duḥkhitā = a greatly aggrieved.

Have I been forsaken by the very great soul Vasiṣṭha that the royal soldiers can take me, a greatly aggrieved and wretched soul, away?