Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 55: King Viśvāmitra Obtains Divine Weapons
Text 1.55.17

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु।
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ।
तव प्रसादाद्भवतु देवदेव ममेप्सितम्॥

yāni deveṣu cāstrāṇi dānaveṣu maha-rṣiṣu
gandharva-yakṣarakṣaḥsu
pratibhāntu mamānagha
tava
prasādād bhavatu deva-deva mamepsitam

yāni deveṣu = that are with the devas; ca = and others; astrāṇi = all those weapons; dānaveṣu = dānavas; mahā-ṛṣiṣu = maharṣis; gandharva-yakṣarakṣaḥsu = gandharvas, yakṣas and rākṣasas; pratibhāntu = appear; mama = to me; anagha = O sinless one; tava prasādāt = by your grace; bhavatu = may; deva-deva = O Lord of the devas; mama īpsitam = when I desire.

O sinless one, O Lord of the devas, may all those weapons that are with the devas, dānavas, maharṣis, gandharvas, yakṣas and rākṣasas and others appear to me when I desire, by your grace.