Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 55: King Viśvāmitra Obtains Divine Weapons
Text 1.55.20

विवर्धमानो वीर्येण समुद्र इव पर्वणि।
हतमेव तदा मेने वसिष्ठमृषिसत्तमम्॥

vivardhamāno vīryeṇa samudra iva parvaṇi
hatam
eva tadā mene vasiṣṭham ṛṣi-sattamam

vivardhamānaḥ = greatly increased; vīryeṇa = in heroic prowess; samudraḥ iva parvaṇi = like the ocean during Pūrṇimā; hatam eva = was already slain; tadā mene = he considered; vasiṣṭham = Vasiṣṭha; ṛṣi-sattamam = that the best of sages.

Greatly increased in heroic prowess like the ocean during Pūrṇimā, he considered that the best of sages Vasiṣṭha was already slain.