Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 58: King Triśaṅku Cursed
Text 1.58.5-6

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः।
याजने भगवाञ्शक्तस्त्रैलोक्यस्यापि पार्थिव॥

अवमानं च तत्कर्तुं शक्ष्यामहे कथम्॥

bāliśas tvaṁ nara-śreṣṭha gamyatāṁ sva-puraṁ punaḥ
yājane
bhagavāñ śaktas trailokyasyāpi pārthiva

avamānaṁ ca tat kartuṁ śakṣyāmahe katham

bāliśaḥ tvam = you are foolish [1]; nara-śreṣṭha = O best of men; gamyatām sva-puram punaḥ = go back to your city; yājane bhagavān śaktaḥ trailokyasya api pārthiva = O king, the powerful sage Vasiṣṭha who is capable of conducting sacrifices to even procure the three worlds; avamānam ca tat kartum = insult; śakṣyāmahe katham = how can we.

O best of men, you are foolish. Go back to your city. O king, how can we insult the powerful sage Vasiṣṭha who is capable of conducting sacrifices to even procure the three worlds?

To try to conduct a sacrifice that is impossible to be conducted [as per the authority of Vasiṣṭha] is an insult [to that sage].

[1] mūrkha-vaidheya-bāliśāḥ (Amara-koṣa).