Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 59: Viśvāmitra Assures Triśaṅku
Text 1.59.12

वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्।
यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव॥

vāsiṣṭhaṁ tac chataṁ sarvaṁ krodha-paryākulākṣaram
yad
āha vacanaṁ sarvaṁ śṛṇu tvaṁ muni-puṅgava

vāsiṣṭham tat śatam sarvam = [Mahodaya Ṛṣi and] the hundred sons of Vasiṣṭha; krodha-paryākula-akṣaram = brimming in anger; yat āha vacanam sarvam = to everything that had spoken with words; śṛṇu tvam = listen; muni-puṅgava = O best of sages.

O best of sages, listen to everything that [Mahodaya Ṛṣi and] the hundred sons of Vasiṣṭha had spoken with words brimming in anger.