Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 62: Śunaḥśepa Saved
Text 1.62.10

अयं मुनिसुतो बालो मत्तः शरणमिच्छति।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥

ayaṁ muni-suto bālo mattaḥ śaraṇam icchati
asya
jīvita-mātreṇa priyaṁ kuruta putrakāḥ

ayam = this; muni-sutaḥ = a son of a sage; bālaḥ = boy; mattaḥ śaraṇam icchati = desires my protection; asya jīvita-mātreṇa = by giving him life; priyam kuruta = please him; putrakāḥ = O sons.

O sons, this boy, a son of a sage, desires my protection. Please him by giving him life.