Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 62: Śunaḥśepa Saved
Text 1.62.18

कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदा।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयम्॥

kṛtvā śāpa-samāyuktān putrān muni-varas tadā
śunaḥśepam
uvācārtaṁ kṛtvā rakṣāṁ nirāmayam

kṛtvā śāpa-samāyuktān putrān = having cursed his sons; muni-varaḥ tadā = the best of sages; śunaḥśepam = Śunaḥśepa; uvāca = and spoke to him as follows; ārtam = the distressed; kṛtvā rakṣām = granted protection; nirāmayam and fearlessness.

Viśvāmitra offered Śunaḥśepa protection by throwing some ash dust on him sanctified by certain mantras.