Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 66: The History of Lord Śiva’s bow
Text 1.66.3

भगवन्स्वागतं तेऽस्तु किं करोमि तवानघ।
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥

bhagavan svāgataṁ te ‘stu kiṁ karomi tavānagha
bhavān
ājñāpayatu mām ājñāpyo bhavatā hy aham

bhagavan = O powerful one; svāgatam te astu = welcome; kim karomi tava = what can I do for you; anagha = O sinless one; bhavān ājñāpayatu mām = please order me; ājñāpyaḥ bhavatā hi aham = I deserve to be ordered by you.

Welcome, O powerful one! O sinless one, what can I do for you? Please order me. I deserve to be ordered by you.