Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.12

विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम्।
वत्स राम धनुः पश्य इति राघवमब्रवीत्॥

viśvāmitraḥ sa dharmātmā śrutvā janaka-bhāṣitam
vatsa
rāma dhanuḥ paśya iti rāghavam abravīt

viśvāmitraḥ = Viśvāmitra; saḥ dharmātmā = whose mind was devoted to dharma; śrutvā = upon hearing; janaka-bhāṣitam = the words spoken by Janaka; vatsa = child; rāma = Rāma; dhanuḥ = at this bow; paśya iti = look; rāghavam = Rāghava; abravīt = told.

Upon hearing the words spoken by Janaka, Viśvāmitra, whose mind was devoted to dharma, told Rāghava: Child Rāma, look at this bow.