Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.19

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥

nipetuś ca narāḥ sarve tena śabdena mohitāḥ
varjayitvā
muni-varaṁ rājānaṁ tau ca rāghavau

nipetuḥ ca = fell off the ground; narāḥ sarve = all of the men; tena = by that; śabdena = sound; mohitāḥ = stupefied; varjayitvā = except; muni-varam = the excellent sage; rājānam = King Janaka; tau ca rāghavau = the two descendants of Raghu.

Stupefied by that sound, all of the men there except the excellent sage, King Janaka and the two descendants of Raghu, fell off the ground.