Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.24

भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः॥

bhavato ‘numate brahmañ śīghraṁ gacchantu mantriṇaḥ
mama
kauśika bhadraṁ te ayodhyāṁ tvaritā rathaiḥ

bhavataḥ = with your; anumate = permission; brahman = O brāhmaṇa; śīghram = quickly; gacchantu = let go; mantriṇaḥ = ministers; mama = my; kauśika = O son of Kuśika; bhadram te = auspiciousness unto you; ayodhyām = to Ayodhyā; tvaritāḥ rathaiḥ = quickly go on chariots.

O brāhmaṇa, O son of Kuśika, auspiciousness unto you. With your permission, let my ministers quickly go to Ayodhyā on chariots.